Om Sahana Vavatu – in sanskrit with meaning – mantra from Upanishad

om_5


 


 


सह नाववतु
सह नौ भुनक्तु
सह वीर्यं करवावहै
तेजस्वि नावधीतमस्तु मा विद्विषावहै
शान्तिः शान्तिः शान्तिः
Om Saha Nau-Avatu |
Saha Nau Bhunaktu |
Saha Viiryam Karavaavahai |
Tejasvi Nau-Adhiitam-Astu Maa Vidvissaavahai |
Om Shaantih Shaantih Shaantih ||


Meaning:
1: Om, May God Protect us Both (the Teacher and the Student),
2: May God Nourish us Both,
3: May we Work Together with Energy and Vigour,
4: May our Study be Enlightening and not give rise to Hostility,
5: Om, Peace, Peace, Peace.


The post Om Sahana Vavatu – in sanskrit with meaning – mantra from Upanishad appeared first on Indian hindu baby.

Comments

Popular posts from this blog

Vamshee vibhooshita karaan – sanskrit slokas on lord Sri Krishna

Shaantam padmaasanastham – sanskrit slokas on lord shiva

Samudra Vasane Devi – in sanskrit with meaning – Kshama Prarthana sloka