Om Sarve Bhavantu Sukhinah – in sanskrit with meaning

 


सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत्
शान्तिः शान्तिः शान्तिः
Om Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah |
Sarve Bhadraanni Pashyantu
Maa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||

Meaning:
1: Om, May All become Happy,
2: May All be Free from Illness.
3: May All See what is Auspicious,
4: May no one Suffer.
5: Om Peace, Peace, Peace.


The post Om Sarve Bhavantu Sukhinah – in sanskrit with meaning appeared first on Indian hindu baby.

Comments

Popular posts from this blog

Vamshee vibhooshita karaan – sanskrit slokas on lord Sri Krishna

Kayena Vaca Manasendriyairva – in sanskrit with meaning – sloka on Sri Vishnu

Samudra Vasane Devi – in sanskrit with meaning – Kshama Prarthana sloka